A 403-28 Jaganmohana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/28
Title: Jaganmohana
Dimensions: 42.7 x 8.8 cm x 66 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7720
Remarks:


Reel No. A 403-28 Inventory No. 25988

Title Jaganmohana

Author Lakṣmanācārya Bhaṭṭa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, scattered

Size 43.0 x 8.5 cm

Folios 66

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7720

Manuscript Features

On the exp. 5, text begins from first chapter strīlakṣaṇādhyāya of volume two in primted virsion.

Excerpts

Beginning

-m atītya yāsyāḥ

pradeśinī sā kulaṭāti pāpā (!) || 16 ||

udbaddhābhyṃ piṇḍikābhyāṃ śirāle

śuṣke jaṃghe romaśo cātimāṃse |

vāmāvartte nimnam alpaṃ ca guhyaṃ,

kuṃbhākāraṃ codaraṃ duḥ(2)khitānāṃ || 17 ||

hrasva yāni (!) niḥsvatā, dīrghayā kulakṣayaḥ |

grīvayā pṛthutthayā, yoṣitaḥ pracaṇḍatā || 18 || (fol. 513r1–2)

End

gomūtraharitālābhyāṃ gaṃdho ya(5)syāḥ pravarttate |

duṣṭagandhā ca yā nārī varjjanīyā prayatnataḥ || 90 ||

tumbīpuṣpasamaṃ gaṃdhaṃ atha lākṣā sugandhikā |

tasyā na grasate garbho durbhayānī (!) (1) ca jāyate || 91 ||

campakāśokapuṣpānāṃ (!) yadi gandho bhavet stiyaḥ |

subhagā sā bhaven nityaṃ bharttāra (!) vaśavarttinī || 92 ||

anyajanmakṛtaṃ karmma śubhaṃ vā(2)śubhaṃ |

sarvo pi prāpyate tena lakṣaṇaiś ca viśeṣataḥ || 93 || (exp. 3a4–5, exp. 2,1–2)

Colophon

iti śrīsāmudrikalakṣaṇe paṃcamo dhyāyaḥ || ❁ || iti śrīsāraṃgasādhuvacanāmṛtena bhaṭṭa(3)śrīlakṣmaṇācāryaviracite jaganmohane strīpuruṣayoḥ sāmudrikalakṣaṇādhyāyo nāma ṣaṭsaptatitamaḥ || ❁ || (exp. 2, 2–3)

Microfilm Details

Reel No. A 403/28

Date of Filming 24-07-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 5, two exposures of exp.5,

Catalogued by MS

Date 19-12-2006

Bibliography