A 403-28 Jaganmohana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 403/28
Title: Jaganmohana
Dimensions: 42.7 x 8.8 cm x 66 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7720
Remarks:
Reel No. A 403-28 Inventory No. 25988
Title Jaganmohana
Author Lakṣmanācārya Bhaṭṭa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, scattered
Size 43.0 x 8.5 cm
Folios 66
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7720
Manuscript Features
On the exp. 5, text begins from first chapter strīlakṣaṇādhyāya of volume two in primted virsion.
Excerpts
Beginning
-m atītya yāsyāḥ
pradeśinī sā kulaṭāti pāpā (!) || 16 ||
udbaddhābhyṃ piṇḍikābhyāṃ śirāle
śuṣke jaṃghe romaśo cātimāṃse |
vāmāvartte nimnam alpaṃ ca guhyaṃ,
kuṃbhākāraṃ codaraṃ duḥ(2)khitānāṃ || 17 ||
hrasva yāni (!) niḥsvatā, dīrghayā kulakṣayaḥ |
grīvayā pṛthutthayā, yoṣitaḥ pracaṇḍatā || 18 || (fol. 513r1–2)
End
gomūtraharitālābhyāṃ gaṃdho ya(5)syāḥ pravarttate |
duṣṭagandhā ca yā nārī varjjanīyā prayatnataḥ || 90 ||
tumbīpuṣpasamaṃ gaṃdhaṃ atha lākṣā sugandhikā |
tasyā na grasate garbho durbhayānī (!) (1) ca jāyate || 91 ||
campakāśokapuṣpānāṃ (!) yadi gandho bhavet stiyaḥ |
subhagā sā bhaven nityaṃ bharttāra (!) vaśavarttinī || 92 ||
anyajanmakṛtaṃ karmma śubhaṃ vā(2)śubhaṃ |
sarvo pi prāpyate tena lakṣaṇaiś ca viśeṣataḥ || 93 || (exp. 3a4–5, exp. 2,1–2)
Colophon
iti śrīsāmudrikalakṣaṇe paṃcamo dhyāyaḥ || ❁ || iti śrīsāraṃgasādhuvacanāmṛtena bhaṭṭa(3)śrīlakṣmaṇācāryaviracite jaganmohane strīpuruṣayoḥ sāmudrikalakṣaṇādhyāyo nāma ṣaṭsaptatitamaḥ || ❁ || (exp. 2, 2–3)
Microfilm Details
Reel No. A 403/28
Date of Filming 24-07-1972
Exposures 74
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 5, two exposures of exp.5,
Catalogued by MS
Date 19-12-2006
Bibliography